Monday, April 7, 2008

Bhavaniyashtakam.

Na tato na mata na bandhur na daata
Na putro na putri na bharutyo na bharta|
Na jaya na vidhya na vruttirmavaiv
Gatistvam gatistvam tvameka bhavani||

Bhavabhdhpare mahadukhbhiru:
Papaat prakami pralobhi pramatt:|
Kusansarpashprbdh: sadahm
Gatistvam gatistvam tvameka bhavani||

Na janami danum na ch dhyanyogum
Na janami tantram na ch strotrmantrum|
Na janami pujam na ch nyasyogum
Gatistvam gatistvam tvameka bhavani ||

Na janami punyam na janami tirtham
Na janami muktim laym va kadachit|
Na janami bhaktim vratam vapi mata:
Gatistvam gatistvam tvameka bhavani||

Kukarmi kusangi kubuddhi: kudaas:
Kulacharhin: kadacharleen:|
Kudrishti kuvakyprabandh: sadahm
Gatistvam gatistvam tvameka bhavani||

Prajesham ramesham mahesham suresham
Dinesham nishitheshvaram va kadachit|
Na janami chanyat sadahm sharanye
Gatistvam gatistvam tvameka bhavani ||

Vivade vishade pramade pravase
Jale chanle parvate shatrumadye|
Aranye sharanye sada mam prapahi
Gatistvam gatistvam tvameka bhavani||

Anatho daridro jararoyukto
Mahakshindeen: sada jadyavaktr:
Vipatau pravisht: pransht: sadahm
Gatistvam gatistvam tvameka bhavani||

No comments: