Monday, October 20, 2008

GOPI GEET...

In the month of Kartik this Gopi Geet is specially recited inorder to have the Darshan of Shree Krushna...Pujya Bhaiji says if this recitation is done with the samput...ie; suffix - prefix...of "Daiyt dhrushyatam dixutavkas, tvayeedhrutaasvas tvam vichinvate"...

Gopya uchu:

Jayati te adhikam jamna braj:
shryat indira shshvadatra he
daiyt dhrushyatam dixutavkas
tvayee dhrutaasvas tvam vichinvate..

Sharadudashaye sadhujatsat
sarsijodara shrimushadrusha
suratnath te ashulk daasika
varad nighnato neh kim vadh:

Vishjalapyyaad vyalrakshadad
varshmarutad vaidhutanalat
vrushamyatmjaad vishvatobhayad
rushabh te vayam rakshita muhu:

Na khalu gopika nandnobhavan
akhildahinam antaramdruk
vikhansarthito vishvguptaye
sakh udayevan satvatumkule

Virchitabhayam vrushnidhurya te
charanmeyusham sansrterbhayat
karsaroruham kant kamdam
shirasi dehina: shree karagruham

Brajjanartihan veer yoshitam
nijjansm ya dhvansan smit
bhaj sakhe bhavatkinkari sma no
jalruhananam charu darshaya

Pranatdehinam paapkarshanam
truncharanugam shreeniketanam
fanifanarpitam te padambujam
krun kucheshu na krundhi hruchayam

Madhurya gira valguvakyya
budhmanogyya pushkarekshana
vidhikareerima veer muhyateer
dharsidhuna aa pyaayyasva na:

Tav kathamrutam taptjeevanam
kavibhiriditam kalmashapham
shravan mangalam shreemdat tam
bhuvi grunanti te bhurida jana:

Prahasitam priyam premvikshanam
viharanam ch te dhyanmangalam
rahasi samvido ya hrudisprasha:
kuhuk no manah: kshobhiyanti he

Chalasi yad brajaan chcharyan pashun
nalinsundaram nath te padam
shiltrunakuraih sidatiti na:
kalilata: manah: kant gachchati

Dinparikshaye neelkuntalair
vanruhananam vibradavratam
dhanrajasvalam darshayan muhurm
nasi na: smaram veer yachasi

Pranatkamdam padmajarchitam
dharanimandanam dhyeymapadi
charanpankajam shantamam ch
te raman na: staneshvaparyadhihan

Suratvardhanam shoknashnam
svaritvanuna sushtu chumbitam
itarragvismaranam nrunam
vitar veer nasteadharamrutam

Atati yad bhavanheen kananam
trutiryagayate tvampashyatam
kutilkuntalam shreemukham ch te
jad udeekshtam pakshamkrud drusham

Patisutanvayabhratbandhavan
tivildhy teantyachyutagata:
gatividastvodgeetmohita:
kitav yoshita: kastyajenishi

Rahasi samvidam hruchyodayam
prahsitannam premvikshanam
brahudarah: shreeyo vikshya dham te
muhuratispruha muhyate manah:

Brajvanouksam vyaktirang te
vrujinhantralayam vishvamangalam
tyaj manak ch nastavspruhatmanam
svajanhradrujam yannishudanam

yatte sujatcharanamburuham staneshu
bheeta: shanae: priy dadheemahe karksheshu
tenatvimtasee tad vyathate na kimsvit
kurpadibhirbhramati dherbrvadayusham na:

No comments: